||Sundarakanda ||

|| Sarga 17||( Slokas in English )

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

हरिः ओम्

suṁdarakāṁḍa.
atha saptadaśassargaḥ

tataḥ kumudaṣaṇḍābō nirmalō nirmalaṁ svayaṁ|
prajagāma nabhaścandrō haṁsō nīlamivōdakam||1||

sācivya miva kurvan sa prabhayā nirmalaprabhaḥ
candramā raśmibhiḥ śītaiḥ siṣēvē pavanātmajam||2||

sa dadarśa tatassītāṁ pūrṇacandra nibhānanām|
śōkabhārairiva nyastāṁ bhārairnāva mivāmbhasī||3||

didr̥kṣamāṇō vaidēhīṁ hanumān mārutātmajaḥ|
sa dadarśā vidūrasthā rākṣasī rghōradarśanāḥ||4||

ēkākṣīṁ ēkakarṇāṁ ca karṇa pravaraṇāṁ tathā|
akarṇāṁ śaṁkukarṇāṁ ca mastakōchchvāsanāśikām||5||

atikāyōttamāṅgīm ca tanudīrghaśirōdharāṁ|
dhvasthakēśīṁ tathā'kēśīm kēśakambaḷadhāriṇīm||6||

lambakarṇalalāṭaṁ ca lambōdarapayōdharām|
lambōṣṭīṁ cubukōṣṭīṁ ca lambasyāṁ lambajānukām||7||

hrasvāṁ dīrghāṁ tathā kubjāṁ vikaṭāṁ vāmanāṁ tathā|
karāḷāṁ bhugnavaktrāṁ ca piṅgākṣīṁ vikr̥tānanām||8||

vikr̥tāḥ piṅgaḷāḥ kāḷīḥ krōdhanāḥ kalahapriyāḥ|
kālāyasa mahāśūla kūṭamudgara dhāriṇīḥ||9||

varāha mr̥ga śārdūla mahiṣāja śivāmukhīḥ|
gajōṣṭra hayapādīśca nikhātaśirasō parāḥ||10||

ēkahastaikapādāśca kharakarṇyaśvakarṇikāḥ|
gōkarṇī hastikarṇīca harikarṇī stathāparā||11||

anāsā atināsāśca tiryajñnāsa vināsikāḥ|
gajasannibhanāsāśca lalāṭōcchvāsanāsikāḥ||12||

hastipādā mahapādā gōpādāḥ pādacūḷikāḥ|
atimātra śirōgrīvā atimātrakucōdarī||13||

atimātrāsyanētrāśca dīrghajihvā nakhāstathā|
ajāmukhīḥ hastimukhīḥ gōmukhīḥ sūkarīmukhīḥ||14||

hayōṣṭra kharavaktrāśca rākṣasīrghōradarśanāḥ|
śūlamudgara hastāśca krōdhanāḥ kalahapriyāḥ||15||

karāḷā dhūmrakēśīśca rākṣasīrvikr̥tānanāḥ|
pibantīssatataṁ pānaṁ sadā māṁsa surā priyāḥ||16||

māṁsa śōṇitadigdhāṅgīḥ māṁsaśōṇitabhōjanāḥ|
tā dadarśa kapiśrēṣṭhō rōmaharṣaṇadarśanāḥ||17||

skandhavanta mupāsīnāḥ parivārya vanaspatim|
tasyādhastācca tāṁ dēvīṁ rājaputrīṁ aninditām||18||

lakṣayāmāsa lakṣmīvān hanumān janakātmajām|
niṣprabhāṁ śōkasantaptāṁ malasaṁkulamūrdhajām||19||

kṣīṇapuṇyāṁ cyutāṁ bhūmau tārāṁ nipatitāmiva|
cāritra vyapadēśāḍhyāṁ bhartr̥darśanadurgatām||20||

bhūṣaṇairuttamārhīnāṁ bhartr̥vātsalyabhūṣaṇām
rākṣasādhipasaṁruddhāṁ bandhubhiśca vinākr̥tām||21||

viyūdhāṁ siṁhasaṁruddhāṁ baddhāṁ gajavadhūmiva|
candrarēkhāṁ payōdāntē śāradabhrairivāvr̥tām||22||

kliṣṭarūpāṁ asaṁsparśā dayuktā miva pallakīm|
sītāṁ bhartr̥vaśē yuktāṁ ayuktāṁ rākṣasī vaśē||23||

aśōkakavanikā madhyē śōkasāgaramāplutām|
tābhiḥ parivr̥tāṁ tatra sagraha miva rōhiṇīm||24||

dadarśa hanumān dēvīṁ latā makusumāmiva|
sā malēna digdhāṅgī vapuṣā cāpyalaṅkr̥tā||25||

mr̥ṇāḷī paṅkadigdhēna vibhāti na vibhāti ca|
malinēnatu vastrēṇa parikliṣṭēna bhāminīm||26||

saṁvr̥tāṁ mr̥ga śābākṣīṁ dadarśa hanumān kapiḥ|
tāṁ dēvīṁ dīnavadanāṁ adīnāṁ bhartr̥tējasā||27||

rakṣitāṁ svēna śīlēna sītāṁ asitalōcanām|
tāṁ dr̥ṣṭvā hanumān sītāṁ mr̥gaśābanibhēkṣaṇām||28||

mr̥ga kanyāmiva trastāṁ vīkṣamāṇāṁ samantataḥ|
dahaṁtīmiva niśśvāsaiḥ vr̥kṣān pallavadhāriṇaḥ||29||

saṁghātamiva śōkānāṁ dukha syōrmi mivōtthitāṁ|
tāṁ kṣamāṁ suvibhaktāṅgīṁ vinābharaṇaśōbhinīm||30||

praharṣamatulaṁ lēbhē mārutiḥ prēkṣya maithilīm|
harṣajāni ca sō'śrūṇi tāṁ dr̥ṣṭvāmadirēkṣaṇām|
mumucē hanumāṁstatra namaścakrē ca rāghavaṁ ||31||

namaskr̥tvāca rāmāya lakṣmaṇāya ca vīryavān|
sītādarśanasaṁhr̥ṣṭō hanumān saṁvr̥tō'bhavat||32||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsuṁdarakāṁḍē saptadaśassargaḥ||

||om tat sat||.